| Singular | Dual | Plural |
| Nominativo |
भक्तिसंवर्धनशतकम्
bhaktisaṁvardhanaśatakam
|
भक्तिसंवर्धनशतके
bhaktisaṁvardhanaśatake
|
भक्तिसंवर्धनशतकानि
bhaktisaṁvardhanaśatakāni
|
| Vocativo |
भक्तिसंवर्धनशतक
bhaktisaṁvardhanaśataka
|
भक्तिसंवर्धनशतके
bhaktisaṁvardhanaśatake
|
भक्तिसंवर्धनशतकानि
bhaktisaṁvardhanaśatakāni
|
| Acusativo |
भक्तिसंवर्धनशतकम्
bhaktisaṁvardhanaśatakam
|
भक्तिसंवर्धनशतके
bhaktisaṁvardhanaśatake
|
भक्तिसंवर्धनशतकानि
bhaktisaṁvardhanaśatakāni
|
| Instrumental |
भक्तिसंवर्धनशतकेन
bhaktisaṁvardhanaśatakena
|
भक्तिसंवर्धनशतकाभ्याम्
bhaktisaṁvardhanaśatakābhyām
|
भक्तिसंवर्धनशतकैः
bhaktisaṁvardhanaśatakaiḥ
|
| Dativo |
भक्तिसंवर्धनशतकाय
bhaktisaṁvardhanaśatakāya
|
भक्तिसंवर्धनशतकाभ्याम्
bhaktisaṁvardhanaśatakābhyām
|
भक्तिसंवर्धनशतकेभ्यः
bhaktisaṁvardhanaśatakebhyaḥ
|
| Ablativo |
भक्तिसंवर्धनशतकात्
bhaktisaṁvardhanaśatakāt
|
भक्तिसंवर्धनशतकाभ्याम्
bhaktisaṁvardhanaśatakābhyām
|
भक्तिसंवर्धनशतकेभ्यः
bhaktisaṁvardhanaśatakebhyaḥ
|
| Genitivo |
भक्तिसंवर्धनशतकस्य
bhaktisaṁvardhanaśatakasya
|
भक्तिसंवर्धनशतकयोः
bhaktisaṁvardhanaśatakayoḥ
|
भक्तिसंवर्धनशतकानाम्
bhaktisaṁvardhanaśatakānām
|
| Locativo |
भक्तिसंवर्धनशतके
bhaktisaṁvardhanaśatake
|
भक्तिसंवर्धनशतकयोः
bhaktisaṁvardhanaśatakayoḥ
|
भक्तिसंवर्धनशतकेषु
bhaktisaṁvardhanaśatakeṣu
|