Sanskrit tools

Sanskrit declension


Declension of भक्तिसंन्यासनिर्णयविवरण bhaktisaṁnyāsanirṇayavivaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिसंन्यासनिर्णयविवरणम् bhaktisaṁnyāsanirṇayavivaraṇam
भक्तिसंन्यासनिर्णयविवरणे bhaktisaṁnyāsanirṇayavivaraṇe
भक्तिसंन्यासनिर्णयविवरणानि bhaktisaṁnyāsanirṇayavivaraṇāni
Vocative भक्तिसंन्यासनिर्णयविवरण bhaktisaṁnyāsanirṇayavivaraṇa
भक्तिसंन्यासनिर्णयविवरणे bhaktisaṁnyāsanirṇayavivaraṇe
भक्तिसंन्यासनिर्णयविवरणानि bhaktisaṁnyāsanirṇayavivaraṇāni
Accusative भक्तिसंन्यासनिर्णयविवरणम् bhaktisaṁnyāsanirṇayavivaraṇam
भक्तिसंन्यासनिर्णयविवरणे bhaktisaṁnyāsanirṇayavivaraṇe
भक्तिसंन्यासनिर्णयविवरणानि bhaktisaṁnyāsanirṇayavivaraṇāni
Instrumental भक्तिसंन्यासनिर्णयविवरणेन bhaktisaṁnyāsanirṇayavivaraṇena
भक्तिसंन्यासनिर्णयविवरणाभ्याम् bhaktisaṁnyāsanirṇayavivaraṇābhyām
भक्तिसंन्यासनिर्णयविवरणैः bhaktisaṁnyāsanirṇayavivaraṇaiḥ
Dative भक्तिसंन्यासनिर्णयविवरणाय bhaktisaṁnyāsanirṇayavivaraṇāya
भक्तिसंन्यासनिर्णयविवरणाभ्याम् bhaktisaṁnyāsanirṇayavivaraṇābhyām
भक्तिसंन्यासनिर्णयविवरणेभ्यः bhaktisaṁnyāsanirṇayavivaraṇebhyaḥ
Ablative भक्तिसंन्यासनिर्णयविवरणात् bhaktisaṁnyāsanirṇayavivaraṇāt
भक्तिसंन्यासनिर्णयविवरणाभ्याम् bhaktisaṁnyāsanirṇayavivaraṇābhyām
भक्तिसंन्यासनिर्णयविवरणेभ्यः bhaktisaṁnyāsanirṇayavivaraṇebhyaḥ
Genitive भक्तिसंन्यासनिर्णयविवरणस्य bhaktisaṁnyāsanirṇayavivaraṇasya
भक्तिसंन्यासनिर्णयविवरणयोः bhaktisaṁnyāsanirṇayavivaraṇayoḥ
भक्तिसंन्यासनिर्णयविवरणानाम् bhaktisaṁnyāsanirṇayavivaraṇānām
Locative भक्तिसंन्यासनिर्णयविवरणे bhaktisaṁnyāsanirṇayavivaraṇe
भक्तिसंन्यासनिर्णयविवरणयोः bhaktisaṁnyāsanirṇayavivaraṇayoḥ
भक्तिसंन्यासनिर्णयविवरणेषु bhaktisaṁnyāsanirṇayavivaraṇeṣu