| Singular | Dual | Plural |
Nominative |
भक्तिसंन्यासनिर्णयविवरणम्
bhaktisaṁnyāsanirṇayavivaraṇam
|
भक्तिसंन्यासनिर्णयविवरणे
bhaktisaṁnyāsanirṇayavivaraṇe
|
भक्तिसंन्यासनिर्णयविवरणानि
bhaktisaṁnyāsanirṇayavivaraṇāni
|
Vocative |
भक्तिसंन्यासनिर्णयविवरण
bhaktisaṁnyāsanirṇayavivaraṇa
|
भक्तिसंन्यासनिर्णयविवरणे
bhaktisaṁnyāsanirṇayavivaraṇe
|
भक्तिसंन्यासनिर्णयविवरणानि
bhaktisaṁnyāsanirṇayavivaraṇāni
|
Accusative |
भक्तिसंन्यासनिर्णयविवरणम्
bhaktisaṁnyāsanirṇayavivaraṇam
|
भक्तिसंन्यासनिर्णयविवरणे
bhaktisaṁnyāsanirṇayavivaraṇe
|
भक्तिसंन्यासनिर्णयविवरणानि
bhaktisaṁnyāsanirṇayavivaraṇāni
|
Instrumental |
भक्तिसंन्यासनिर्णयविवरणेन
bhaktisaṁnyāsanirṇayavivaraṇena
|
भक्तिसंन्यासनिर्णयविवरणाभ्याम्
bhaktisaṁnyāsanirṇayavivaraṇābhyām
|
भक्तिसंन्यासनिर्णयविवरणैः
bhaktisaṁnyāsanirṇayavivaraṇaiḥ
|
Dative |
भक्तिसंन्यासनिर्णयविवरणाय
bhaktisaṁnyāsanirṇayavivaraṇāya
|
भक्तिसंन्यासनिर्णयविवरणाभ्याम्
bhaktisaṁnyāsanirṇayavivaraṇābhyām
|
भक्तिसंन्यासनिर्णयविवरणेभ्यः
bhaktisaṁnyāsanirṇayavivaraṇebhyaḥ
|
Ablative |
भक्तिसंन्यासनिर्णयविवरणात्
bhaktisaṁnyāsanirṇayavivaraṇāt
|
भक्तिसंन्यासनिर्णयविवरणाभ्याम्
bhaktisaṁnyāsanirṇayavivaraṇābhyām
|
भक्तिसंन्यासनिर्णयविवरणेभ्यः
bhaktisaṁnyāsanirṇayavivaraṇebhyaḥ
|
Genitive |
भक्तिसंन्यासनिर्णयविवरणस्य
bhaktisaṁnyāsanirṇayavivaraṇasya
|
भक्तिसंन्यासनिर्णयविवरणयोः
bhaktisaṁnyāsanirṇayavivaraṇayoḥ
|
भक्तिसंन्यासनिर्णयविवरणानाम्
bhaktisaṁnyāsanirṇayavivaraṇānām
|
Locative |
भक्तिसंन्यासनिर्णयविवरणे
bhaktisaṁnyāsanirṇayavivaraṇe
|
भक्तिसंन्यासनिर्णयविवरणयोः
bhaktisaṁnyāsanirṇayavivaraṇayoḥ
|
भक्तिसंन्यासनिर्णयविवरणेषु
bhaktisaṁnyāsanirṇayavivaraṇeṣu
|