| Singular | Dual | Plural |
Nominativo |
भक्तिसंन्यासनिर्णयविवरणम्
bhaktisaṁnyāsanirṇayavivaraṇam
|
भक्तिसंन्यासनिर्णयविवरणे
bhaktisaṁnyāsanirṇayavivaraṇe
|
भक्तिसंन्यासनिर्णयविवरणानि
bhaktisaṁnyāsanirṇayavivaraṇāni
|
Vocativo |
भक्तिसंन्यासनिर्णयविवरण
bhaktisaṁnyāsanirṇayavivaraṇa
|
भक्तिसंन्यासनिर्णयविवरणे
bhaktisaṁnyāsanirṇayavivaraṇe
|
भक्तिसंन्यासनिर्णयविवरणानि
bhaktisaṁnyāsanirṇayavivaraṇāni
|
Acusativo |
भक्तिसंन्यासनिर्णयविवरणम्
bhaktisaṁnyāsanirṇayavivaraṇam
|
भक्तिसंन्यासनिर्णयविवरणे
bhaktisaṁnyāsanirṇayavivaraṇe
|
भक्तिसंन्यासनिर्णयविवरणानि
bhaktisaṁnyāsanirṇayavivaraṇāni
|
Instrumental |
भक्तिसंन्यासनिर्णयविवरणेन
bhaktisaṁnyāsanirṇayavivaraṇena
|
भक्तिसंन्यासनिर्णयविवरणाभ्याम्
bhaktisaṁnyāsanirṇayavivaraṇābhyām
|
भक्तिसंन्यासनिर्णयविवरणैः
bhaktisaṁnyāsanirṇayavivaraṇaiḥ
|
Dativo |
भक्तिसंन्यासनिर्णयविवरणाय
bhaktisaṁnyāsanirṇayavivaraṇāya
|
भक्तिसंन्यासनिर्णयविवरणाभ्याम्
bhaktisaṁnyāsanirṇayavivaraṇābhyām
|
भक्तिसंन्यासनिर्णयविवरणेभ्यः
bhaktisaṁnyāsanirṇayavivaraṇebhyaḥ
|
Ablativo |
भक्तिसंन्यासनिर्णयविवरणात्
bhaktisaṁnyāsanirṇayavivaraṇāt
|
भक्तिसंन्यासनिर्णयविवरणाभ्याम्
bhaktisaṁnyāsanirṇayavivaraṇābhyām
|
भक्तिसंन्यासनिर्णयविवरणेभ्यः
bhaktisaṁnyāsanirṇayavivaraṇebhyaḥ
|
Genitivo |
भक्तिसंन्यासनिर्णयविवरणस्य
bhaktisaṁnyāsanirṇayavivaraṇasya
|
भक्तिसंन्यासनिर्णयविवरणयोः
bhaktisaṁnyāsanirṇayavivaraṇayoḥ
|
भक्तिसंन्यासनिर्णयविवरणानाम्
bhaktisaṁnyāsanirṇayavivaraṇānām
|
Locativo |
भक्तिसंन्यासनिर्णयविवरणे
bhaktisaṁnyāsanirṇayavivaraṇe
|
भक्तिसंन्यासनिर्णयविवरणयोः
bhaktisaṁnyāsanirṇayavivaraṇayoḥ
|
भक्तिसंन्यासनिर्णयविवरणेषु
bhaktisaṁnyāsanirṇayavivaraṇeṣu
|