Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तिसंन्यासनिर्णयविवरण bhaktisaṁnyāsanirṇayavivaraṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तिसंन्यासनिर्णयविवरणम् bhaktisaṁnyāsanirṇayavivaraṇam
भक्तिसंन्यासनिर्णयविवरणे bhaktisaṁnyāsanirṇayavivaraṇe
भक्तिसंन्यासनिर्णयविवरणानि bhaktisaṁnyāsanirṇayavivaraṇāni
Vocativo भक्तिसंन्यासनिर्णयविवरण bhaktisaṁnyāsanirṇayavivaraṇa
भक्तिसंन्यासनिर्णयविवरणे bhaktisaṁnyāsanirṇayavivaraṇe
भक्तिसंन्यासनिर्णयविवरणानि bhaktisaṁnyāsanirṇayavivaraṇāni
Acusativo भक्तिसंन्यासनिर्णयविवरणम् bhaktisaṁnyāsanirṇayavivaraṇam
भक्तिसंन्यासनिर्णयविवरणे bhaktisaṁnyāsanirṇayavivaraṇe
भक्तिसंन्यासनिर्णयविवरणानि bhaktisaṁnyāsanirṇayavivaraṇāni
Instrumental भक्तिसंन्यासनिर्णयविवरणेन bhaktisaṁnyāsanirṇayavivaraṇena
भक्तिसंन्यासनिर्णयविवरणाभ्याम् bhaktisaṁnyāsanirṇayavivaraṇābhyām
भक्तिसंन्यासनिर्णयविवरणैः bhaktisaṁnyāsanirṇayavivaraṇaiḥ
Dativo भक्तिसंन्यासनिर्णयविवरणाय bhaktisaṁnyāsanirṇayavivaraṇāya
भक्तिसंन्यासनिर्णयविवरणाभ्याम् bhaktisaṁnyāsanirṇayavivaraṇābhyām
भक्तिसंन्यासनिर्णयविवरणेभ्यः bhaktisaṁnyāsanirṇayavivaraṇebhyaḥ
Ablativo भक्तिसंन्यासनिर्णयविवरणात् bhaktisaṁnyāsanirṇayavivaraṇāt
भक्तिसंन्यासनिर्णयविवरणाभ्याम् bhaktisaṁnyāsanirṇayavivaraṇābhyām
भक्तिसंन्यासनिर्णयविवरणेभ्यः bhaktisaṁnyāsanirṇayavivaraṇebhyaḥ
Genitivo भक्तिसंन्यासनिर्णयविवरणस्य bhaktisaṁnyāsanirṇayavivaraṇasya
भक्तिसंन्यासनिर्णयविवरणयोः bhaktisaṁnyāsanirṇayavivaraṇayoḥ
भक्तिसंन्यासनिर्णयविवरणानाम् bhaktisaṁnyāsanirṇayavivaraṇānām
Locativo भक्तिसंन्यासनिर्णयविवरणे bhaktisaṁnyāsanirṇayavivaraṇe
भक्तिसंन्यासनिर्णयविवरणयोः bhaktisaṁnyāsanirṇayavivaraṇayoḥ
भक्तिसंन्यासनिर्णयविवरणेषु bhaktisaṁnyāsanirṇayavivaraṇeṣu