| Singular | Dual | Plural |
| Nominative |
भक्त्युल्लासमञ्जरी
bhaktyullāsamañjarī
|
भक्त्युल्लासमञ्जर्यौ
bhaktyullāsamañjaryau
|
भक्त्युल्लासमञ्जर्यः
bhaktyullāsamañjaryaḥ
|
| Vocative |
भक्त्युल्लासमञ्जरि
bhaktyullāsamañjari
|
भक्त्युल्लासमञ्जर्यौ
bhaktyullāsamañjaryau
|
भक्त्युल्लासमञ्जर्यः
bhaktyullāsamañjaryaḥ
|
| Accusative |
भक्त्युल्लासमञ्जरीम्
bhaktyullāsamañjarīm
|
भक्त्युल्लासमञ्जर्यौ
bhaktyullāsamañjaryau
|
भक्त्युल्लासमञ्जरीः
bhaktyullāsamañjarīḥ
|
| Instrumental |
भक्त्युल्लासमञ्जर्या
bhaktyullāsamañjaryā
|
भक्त्युल्लासमञ्जरीभ्याम्
bhaktyullāsamañjarībhyām
|
भक्त्युल्लासमञ्जरीभिः
bhaktyullāsamañjarībhiḥ
|
| Dative |
भक्त्युल्लासमञ्जर्यै
bhaktyullāsamañjaryai
|
भक्त्युल्लासमञ्जरीभ्याम्
bhaktyullāsamañjarībhyām
|
भक्त्युल्लासमञ्जरीभ्यः
bhaktyullāsamañjarībhyaḥ
|
| Ablative |
भक्त्युल्लासमञ्जर्याः
bhaktyullāsamañjaryāḥ
|
भक्त्युल्लासमञ्जरीभ्याम्
bhaktyullāsamañjarībhyām
|
भक्त्युल्लासमञ्जरीभ्यः
bhaktyullāsamañjarībhyaḥ
|
| Genitive |
भक्त्युल्लासमञ्जर्याः
bhaktyullāsamañjaryāḥ
|
भक्त्युल्लासमञ्जर्योः
bhaktyullāsamañjaryoḥ
|
भक्त्युल्लासमञ्जरीणाम्
bhaktyullāsamañjarīṇām
|
| Locative |
भक्त्युल्लासमञ्जर्याम्
bhaktyullāsamañjaryām
|
भक्त्युल्लासमञ्जर्योः
bhaktyullāsamañjaryoḥ
|
भक्त्युल्लासमञ्जरीषु
bhaktyullāsamañjarīṣu
|