| Singular | Dual | Plural |
Nominativo |
भक्त्युल्लासमञ्जरी
bhaktyullāsamañjarī
|
भक्त्युल्लासमञ्जर्यौ
bhaktyullāsamañjaryau
|
भक्त्युल्लासमञ्जर्यः
bhaktyullāsamañjaryaḥ
|
Vocativo |
भक्त्युल्लासमञ्जरि
bhaktyullāsamañjari
|
भक्त्युल्लासमञ्जर्यौ
bhaktyullāsamañjaryau
|
भक्त्युल्लासमञ्जर्यः
bhaktyullāsamañjaryaḥ
|
Acusativo |
भक्त्युल्लासमञ्जरीम्
bhaktyullāsamañjarīm
|
भक्त्युल्लासमञ्जर्यौ
bhaktyullāsamañjaryau
|
भक्त्युल्लासमञ्जरीः
bhaktyullāsamañjarīḥ
|
Instrumental |
भक्त्युल्लासमञ्जर्या
bhaktyullāsamañjaryā
|
भक्त्युल्लासमञ्जरीभ्याम्
bhaktyullāsamañjarībhyām
|
भक्त्युल्लासमञ्जरीभिः
bhaktyullāsamañjarībhiḥ
|
Dativo |
भक्त्युल्लासमञ्जर्यै
bhaktyullāsamañjaryai
|
भक्त्युल्लासमञ्जरीभ्याम्
bhaktyullāsamañjarībhyām
|
भक्त्युल्लासमञ्जरीभ्यः
bhaktyullāsamañjarībhyaḥ
|
Ablativo |
भक्त्युल्लासमञ्जर्याः
bhaktyullāsamañjaryāḥ
|
भक्त्युल्लासमञ्जरीभ्याम्
bhaktyullāsamañjarībhyām
|
भक्त्युल्लासमञ्जरीभ्यः
bhaktyullāsamañjarībhyaḥ
|
Genitivo |
भक्त्युल्लासमञ्जर्याः
bhaktyullāsamañjaryāḥ
|
भक्त्युल्लासमञ्जर्योः
bhaktyullāsamañjaryoḥ
|
भक्त्युल्लासमञ्जरीणाम्
bhaktyullāsamañjarīṇām
|
Locativo |
भक्त्युल्लासमञ्जर्याम्
bhaktyullāsamañjaryām
|
भक्त्युल्लासमञ्जर्योः
bhaktyullāsamañjaryoḥ
|
भक्त्युल्लासमञ्जरीषु
bhaktyullāsamañjarīṣu
|