Singular | Dual | Plural | |
Nominative |
भगदाः
bhagadāḥ |
भगदौ
bhagadau |
भगदाः
bhagadāḥ |
Vocative |
भगदाः
bhagadāḥ |
भगदौ
bhagadau |
भगदाः
bhagadāḥ |
Accusative |
भगदाम्
bhagadām |
भगदौ
bhagadau |
भगदः
bhagadaḥ |
Instrumental |
भगदा
bhagadā |
भगदाभ्याम्
bhagadābhyām |
भगदाभिः
bhagadābhiḥ |
Dative |
भगदे
bhagade |
भगदाभ्याम्
bhagadābhyām |
भगदाभ्यः
bhagadābhyaḥ |
Ablative |
भगदः
bhagadaḥ |
भगदाभ्याम्
bhagadābhyām |
भगदाभ्यः
bhagadābhyaḥ |
Genitive |
भगदः
bhagadaḥ |
भगदोः
bhagadoḥ |
भगदाम्
bhagadām |
Locative |
भगदि
bhagadi |
भगदोः
bhagadoḥ |
भगदासु
bhagadāsu |