| Singular | Dual | Plural | |
| Nominative |
भगदाः
bhagadāḥ |
भगदौ
bhagadau |
भगदाः
bhagadāḥ |
| Vocative |
भगदाः
bhagadāḥ |
भगदौ
bhagadau |
भगदाः
bhagadāḥ |
| Accusative |
भगदाम्
bhagadām |
भगदौ
bhagadau |
भगदः
bhagadaḥ |
| Instrumental |
भगदा
bhagadā |
भगदाभ्याम्
bhagadābhyām |
भगदाभिः
bhagadābhiḥ |
| Dative |
भगदे
bhagade |
भगदाभ्याम्
bhagadābhyām |
भगदाभ्यः
bhagadābhyaḥ |
| Ablative |
भगदः
bhagadaḥ |
भगदाभ्याम्
bhagadābhyām |
भगदाभ्यः
bhagadābhyaḥ |
| Genitive |
भगदः
bhagadaḥ |
भगदोः
bhagadoḥ |
भगदाम्
bhagadām |
| Locative |
भगदि
bhagadi |
भगदोः
bhagadoḥ |
भगदासु
bhagadāsu |