Sanskrit tools

Sanskrit declension


Declension of भगदा bhagadā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगदाः bhagadāḥ
भगदौ bhagadau
भगदाः bhagadāḥ
Vocative भगदाः bhagadāḥ
भगदौ bhagadau
भगदाः bhagadāḥ
Accusative भगदाम् bhagadām
भगदौ bhagadau
भगदः bhagadaḥ
Instrumental भगदा bhagadā
भगदाभ्याम् bhagadābhyām
भगदाभिः bhagadābhiḥ
Dative भगदे bhagade
भगदाभ्याम् bhagadābhyām
भगदाभ्यः bhagadābhyaḥ
Ablative भगदः bhagadaḥ
भगदाभ्याम् bhagadābhyām
भगदाभ्यः bhagadābhyaḥ
Genitive भगदः bhagadaḥ
भगदोः bhagadoḥ
भगदाम् bhagadām
Locative भगदि bhagadi
भगदोः bhagadoḥ
भगदासु bhagadāsu