Singular | Dual | Plural | |
Nominativo |
भगदाः
bhagadāḥ |
भगदौ
bhagadau |
भगदाः
bhagadāḥ |
Vocativo |
भगदाः
bhagadāḥ |
भगदौ
bhagadau |
भगदाः
bhagadāḥ |
Acusativo |
भगदाम्
bhagadām |
भगदौ
bhagadau |
भगदः
bhagadaḥ |
Instrumental |
भगदा
bhagadā |
भगदाभ्याम्
bhagadābhyām |
भगदाभिः
bhagadābhiḥ |
Dativo |
भगदे
bhagade |
भगदाभ्याम्
bhagadābhyām |
भगदाभ्यः
bhagadābhyaḥ |
Ablativo |
भगदः
bhagadaḥ |
भगदाभ्याम्
bhagadābhyām |
भगदाभ्यः
bhagadābhyaḥ |
Genitivo |
भगदः
bhagadaḥ |
भगदोः
bhagadoḥ |
भगदाम्
bhagadām |
Locativo |
भगदि
bhagadi |
भगदोः
bhagadoḥ |
भगदासु
bhagadāsu |