| Singular | Dual | Plural | |
| Nominativo |
भगदाः
bhagadāḥ |
भगदौ
bhagadau |
भगदाः
bhagadāḥ |
| Vocativo |
भगदाः
bhagadāḥ |
भगदौ
bhagadau |
भगदाः
bhagadāḥ |
| Acusativo |
भगदाम्
bhagadām |
भगदौ
bhagadau |
भगदः
bhagadaḥ |
| Instrumental |
भगदा
bhagadā |
भगदाभ्याम्
bhagadābhyām |
भगदाभिः
bhagadābhiḥ |
| Dativo |
भगदे
bhagade |
भगदाभ्याम्
bhagadābhyām |
भगदाभ्यः
bhagadābhyaḥ |
| Ablativo |
भगदः
bhagadaḥ |
भगदाभ्याम्
bhagadābhyām |
भगदाभ्यः
bhagadābhyaḥ |
| Genitivo |
भगदः
bhagadaḥ |
भगदोः
bhagadoḥ |
भगदाम्
bhagadām |
| Locativo |
भगदि
bhagadi |
भगदोः
bhagadoḥ |
भगदासु
bhagadāsu |