Sanskrit tools

Sanskrit declension


Declension of भगदैवता bhagadaivatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगदैवता bhagadaivatā
भगदैवते bhagadaivate
भगदैवताः bhagadaivatāḥ
Vocative भगदैवते bhagadaivate
भगदैवते bhagadaivate
भगदैवताः bhagadaivatāḥ
Accusative भगदैवताम् bhagadaivatām
भगदैवते bhagadaivate
भगदैवताः bhagadaivatāḥ
Instrumental भगदैवतया bhagadaivatayā
भगदैवताभ्याम् bhagadaivatābhyām
भगदैवताभिः bhagadaivatābhiḥ
Dative भगदैवतायै bhagadaivatāyai
भगदैवताभ्याम् bhagadaivatābhyām
भगदैवताभ्यः bhagadaivatābhyaḥ
Ablative भगदैवतायाः bhagadaivatāyāḥ
भगदैवताभ्याम् bhagadaivatābhyām
भगदैवताभ्यः bhagadaivatābhyaḥ
Genitive भगदैवतायाः bhagadaivatāyāḥ
भगदैवतयोः bhagadaivatayoḥ
भगदैवतानाम् bhagadaivatānām
Locative भगदैवतायाम् bhagadaivatāyām
भगदैवतयोः bhagadaivatayoḥ
भगदैवतासु bhagadaivatāsu