| Singular | Dual | Plural |
Nominative |
भगदैवता
bhagadaivatā
|
भगदैवते
bhagadaivate
|
भगदैवताः
bhagadaivatāḥ
|
Vocative |
भगदैवते
bhagadaivate
|
भगदैवते
bhagadaivate
|
भगदैवताः
bhagadaivatāḥ
|
Accusative |
भगदैवताम्
bhagadaivatām
|
भगदैवते
bhagadaivate
|
भगदैवताः
bhagadaivatāḥ
|
Instrumental |
भगदैवतया
bhagadaivatayā
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवताभिः
bhagadaivatābhiḥ
|
Dative |
भगदैवतायै
bhagadaivatāyai
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवताभ्यः
bhagadaivatābhyaḥ
|
Ablative |
भगदैवतायाः
bhagadaivatāyāḥ
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवताभ्यः
bhagadaivatābhyaḥ
|
Genitive |
भगदैवतायाः
bhagadaivatāyāḥ
|
भगदैवतयोः
bhagadaivatayoḥ
|
भगदैवतानाम्
bhagadaivatānām
|
Locative |
भगदैवतायाम्
bhagadaivatāyām
|
भगदैवतयोः
bhagadaivatayoḥ
|
भगदैवतासु
bhagadaivatāsu
|