| Singular | Dual | Plural |
| Nominativo |
भगदैवता
bhagadaivatā
|
भगदैवते
bhagadaivate
|
भगदैवताः
bhagadaivatāḥ
|
| Vocativo |
भगदैवते
bhagadaivate
|
भगदैवते
bhagadaivate
|
भगदैवताः
bhagadaivatāḥ
|
| Acusativo |
भगदैवताम्
bhagadaivatām
|
भगदैवते
bhagadaivate
|
भगदैवताः
bhagadaivatāḥ
|
| Instrumental |
भगदैवतया
bhagadaivatayā
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवताभिः
bhagadaivatābhiḥ
|
| Dativo |
भगदैवतायै
bhagadaivatāyai
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवताभ्यः
bhagadaivatābhyaḥ
|
| Ablativo |
भगदैवतायाः
bhagadaivatāyāḥ
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवताभ्यः
bhagadaivatābhyaḥ
|
| Genitivo |
भगदैवतायाः
bhagadaivatāyāḥ
|
भगदैवतयोः
bhagadaivatayoḥ
|
भगदैवतानाम्
bhagadaivatānām
|
| Locativo |
भगदैवतायाम्
bhagadaivatāyām
|
भगदैवतयोः
bhagadaivatayoḥ
|
भगदैवतासु
bhagadaivatāsu
|