| Singular | Dual | Plural |
Nominativo |
भगदैवता
bhagadaivatā
|
भगदैवते
bhagadaivate
|
भगदैवताः
bhagadaivatāḥ
|
Vocativo |
भगदैवते
bhagadaivate
|
भगदैवते
bhagadaivate
|
भगदैवताः
bhagadaivatāḥ
|
Acusativo |
भगदैवताम्
bhagadaivatām
|
भगदैवते
bhagadaivate
|
भगदैवताः
bhagadaivatāḥ
|
Instrumental |
भगदैवतया
bhagadaivatayā
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवताभिः
bhagadaivatābhiḥ
|
Dativo |
भगदैवतायै
bhagadaivatāyai
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवताभ्यः
bhagadaivatābhyaḥ
|
Ablativo |
भगदैवतायाः
bhagadaivatāyāḥ
|
भगदैवताभ्याम्
bhagadaivatābhyām
|
भगदैवताभ्यः
bhagadaivatābhyaḥ
|
Genitivo |
भगदैवतायाः
bhagadaivatāyāḥ
|
भगदैवतयोः
bhagadaivatayoḥ
|
भगदैवतानाम्
bhagadaivatānām
|
Locativo |
भगदैवतायाम्
bhagadaivatāyām
|
भगदैवतयोः
bhagadaivatayoḥ
|
भगदैवतासु
bhagadaivatāsu
|