Herramientas de sánscrito

Declinación del sánscrito


Declinación de भगदैवता bhagadaivatā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भगदैवता bhagadaivatā
भगदैवते bhagadaivate
भगदैवताः bhagadaivatāḥ
Vocativo भगदैवते bhagadaivate
भगदैवते bhagadaivate
भगदैवताः bhagadaivatāḥ
Acusativo भगदैवताम् bhagadaivatām
भगदैवते bhagadaivate
भगदैवताः bhagadaivatāḥ
Instrumental भगदैवतया bhagadaivatayā
भगदैवताभ्याम् bhagadaivatābhyām
भगदैवताभिः bhagadaivatābhiḥ
Dativo भगदैवतायै bhagadaivatāyai
भगदैवताभ्याम् bhagadaivatābhyām
भगदैवताभ्यः bhagadaivatābhyaḥ
Ablativo भगदैवतायाः bhagadaivatāyāḥ
भगदैवताभ्याम् bhagadaivatābhyām
भगदैवताभ्यः bhagadaivatābhyaḥ
Genitivo भगदैवतायाः bhagadaivatāyāḥ
भगदैवतयोः bhagadaivatayoḥ
भगदैवतानाम् bhagadaivatānām
Locativo भगदैवतायाम् bhagadaivatāyām
भगदैवतयोः bhagadaivatayoḥ
भगदैवतासु bhagadaivatāsu