Sanskrit tools

Sanskrit declension


Declension of भगदैवतमास bhagadaivatamāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगदैवतमासः bhagadaivatamāsaḥ
भगदैवतमासौ bhagadaivatamāsau
भगदैवतमासाः bhagadaivatamāsāḥ
Vocative भगदैवतमास bhagadaivatamāsa
भगदैवतमासौ bhagadaivatamāsau
भगदैवतमासाः bhagadaivatamāsāḥ
Accusative भगदैवतमासम् bhagadaivatamāsam
भगदैवतमासौ bhagadaivatamāsau
भगदैवतमासान् bhagadaivatamāsān
Instrumental भगदैवतमासेन bhagadaivatamāsena
भगदैवतमासाभ्याम् bhagadaivatamāsābhyām
भगदैवतमासैः bhagadaivatamāsaiḥ
Dative भगदैवतमासाय bhagadaivatamāsāya
भगदैवतमासाभ्याम् bhagadaivatamāsābhyām
भगदैवतमासेभ्यः bhagadaivatamāsebhyaḥ
Ablative भगदैवतमासात् bhagadaivatamāsāt
भगदैवतमासाभ्याम् bhagadaivatamāsābhyām
भगदैवतमासेभ्यः bhagadaivatamāsebhyaḥ
Genitive भगदैवतमासस्य bhagadaivatamāsasya
भगदैवतमासयोः bhagadaivatamāsayoḥ
भगदैवतमासानाम् bhagadaivatamāsānām
Locative भगदैवतमासे bhagadaivatamāse
भगदैवतमासयोः bhagadaivatamāsayoḥ
भगदैवतमासेषु bhagadaivatamāseṣu