Herramientas de sánscrito

Declinación del sánscrito


Declinación de भगदैवतमास bhagadaivatamāsa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भगदैवतमासः bhagadaivatamāsaḥ
भगदैवतमासौ bhagadaivatamāsau
भगदैवतमासाः bhagadaivatamāsāḥ
Vocativo भगदैवतमास bhagadaivatamāsa
भगदैवतमासौ bhagadaivatamāsau
भगदैवतमासाः bhagadaivatamāsāḥ
Acusativo भगदैवतमासम् bhagadaivatamāsam
भगदैवतमासौ bhagadaivatamāsau
भगदैवतमासान् bhagadaivatamāsān
Instrumental भगदैवतमासेन bhagadaivatamāsena
भगदैवतमासाभ्याम् bhagadaivatamāsābhyām
भगदैवतमासैः bhagadaivatamāsaiḥ
Dativo भगदैवतमासाय bhagadaivatamāsāya
भगदैवतमासाभ्याम् bhagadaivatamāsābhyām
भगदैवतमासेभ्यः bhagadaivatamāsebhyaḥ
Ablativo भगदैवतमासात् bhagadaivatamāsāt
भगदैवतमासाभ्याम् bhagadaivatamāsābhyām
भगदैवतमासेभ्यः bhagadaivatamāsebhyaḥ
Genitivo भगदैवतमासस्य bhagadaivatamāsasya
भगदैवतमासयोः bhagadaivatamāsayoḥ
भगदैवतमासानाम् bhagadaivatamāsānām
Locativo भगदैवतमासे bhagadaivatamāse
भगदैवतमासयोः bhagadaivatamāsayoḥ
भगदैवतमासेषु bhagadaivatamāseṣu