| Singular | Dual | Plural |
Nominativo |
भगदैवतमासः
bhagadaivatamāsaḥ
|
भगदैवतमासौ
bhagadaivatamāsau
|
भगदैवतमासाः
bhagadaivatamāsāḥ
|
Vocativo |
भगदैवतमास
bhagadaivatamāsa
|
भगदैवतमासौ
bhagadaivatamāsau
|
भगदैवतमासाः
bhagadaivatamāsāḥ
|
Acusativo |
भगदैवतमासम्
bhagadaivatamāsam
|
भगदैवतमासौ
bhagadaivatamāsau
|
भगदैवतमासान्
bhagadaivatamāsān
|
Instrumental |
भगदैवतमासेन
bhagadaivatamāsena
|
भगदैवतमासाभ्याम्
bhagadaivatamāsābhyām
|
भगदैवतमासैः
bhagadaivatamāsaiḥ
|
Dativo |
भगदैवतमासाय
bhagadaivatamāsāya
|
भगदैवतमासाभ्याम्
bhagadaivatamāsābhyām
|
भगदैवतमासेभ्यः
bhagadaivatamāsebhyaḥ
|
Ablativo |
भगदैवतमासात्
bhagadaivatamāsāt
|
भगदैवतमासाभ्याम्
bhagadaivatamāsābhyām
|
भगदैवतमासेभ्यः
bhagadaivatamāsebhyaḥ
|
Genitivo |
भगदैवतमासस्य
bhagadaivatamāsasya
|
भगदैवतमासयोः
bhagadaivatamāsayoḥ
|
भगदैवतमासानाम्
bhagadaivatamāsānām
|
Locativo |
भगदैवतमासे
bhagadaivatamāse
|
भगदैवतमासयोः
bhagadaivatamāsayoḥ
|
भगदैवतमासेषु
bhagadaivatamāseṣu
|