Sanskrit tools

Sanskrit declension


Declension of भगनेत्रान्तक bhaganetrāntaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगनेत्रान्तकः bhaganetrāntakaḥ
भगनेत्रान्तकौ bhaganetrāntakau
भगनेत्रान्तकाः bhaganetrāntakāḥ
Vocative भगनेत्रान्तक bhaganetrāntaka
भगनेत्रान्तकौ bhaganetrāntakau
भगनेत्रान्तकाः bhaganetrāntakāḥ
Accusative भगनेत्रान्तकम् bhaganetrāntakam
भगनेत्रान्तकौ bhaganetrāntakau
भगनेत्रान्तकान् bhaganetrāntakān
Instrumental भगनेत्रान्तकेन bhaganetrāntakena
भगनेत्रान्तकाभ्याम् bhaganetrāntakābhyām
भगनेत्रान्तकैः bhaganetrāntakaiḥ
Dative भगनेत्रान्तकाय bhaganetrāntakāya
भगनेत्रान्तकाभ्याम् bhaganetrāntakābhyām
भगनेत्रान्तकेभ्यः bhaganetrāntakebhyaḥ
Ablative भगनेत्रान्तकात् bhaganetrāntakāt
भगनेत्रान्तकाभ्याम् bhaganetrāntakābhyām
भगनेत्रान्तकेभ्यः bhaganetrāntakebhyaḥ
Genitive भगनेत्रान्तकस्य bhaganetrāntakasya
भगनेत्रान्तकयोः bhaganetrāntakayoḥ
भगनेत्रान्तकानाम् bhaganetrāntakānām
Locative भगनेत्रान्तके bhaganetrāntake
भगनेत्रान्तकयोः bhaganetrāntakayoḥ
भगनेत्रान्तकेषु bhaganetrāntakeṣu