| Singular | Dual | Plural |
| Nominativo |
भगनेत्रान्तकः
bhaganetrāntakaḥ
|
भगनेत्रान्तकौ
bhaganetrāntakau
|
भगनेत्रान्तकाः
bhaganetrāntakāḥ
|
| Vocativo |
भगनेत्रान्तक
bhaganetrāntaka
|
भगनेत्रान्तकौ
bhaganetrāntakau
|
भगनेत्रान्तकाः
bhaganetrāntakāḥ
|
| Acusativo |
भगनेत्रान्तकम्
bhaganetrāntakam
|
भगनेत्रान्तकौ
bhaganetrāntakau
|
भगनेत्रान्तकान्
bhaganetrāntakān
|
| Instrumental |
भगनेत्रान्तकेन
bhaganetrāntakena
|
भगनेत्रान्तकाभ्याम्
bhaganetrāntakābhyām
|
भगनेत्रान्तकैः
bhaganetrāntakaiḥ
|
| Dativo |
भगनेत्रान्तकाय
bhaganetrāntakāya
|
भगनेत्रान्तकाभ्याम्
bhaganetrāntakābhyām
|
भगनेत्रान्तकेभ्यः
bhaganetrāntakebhyaḥ
|
| Ablativo |
भगनेत्रान्तकात्
bhaganetrāntakāt
|
भगनेत्रान्तकाभ्याम्
bhaganetrāntakābhyām
|
भगनेत्रान्तकेभ्यः
bhaganetrāntakebhyaḥ
|
| Genitivo |
भगनेत्रान्तकस्य
bhaganetrāntakasya
|
भगनेत्रान्तकयोः
bhaganetrāntakayoḥ
|
भगनेत्रान्तकानाम्
bhaganetrāntakānām
|
| Locativo |
भगनेत्रान्तके
bhaganetrāntake
|
भगनेत्रान्तकयोः
bhaganetrāntakayoḥ
|
भगनेत्रान्तकेषु
bhaganetrāntakeṣu
|