| Singular | Dual | Plural |
Nominativo |
भगनेत्रान्तकः
bhaganetrāntakaḥ
|
भगनेत्रान्तकौ
bhaganetrāntakau
|
भगनेत्रान्तकाः
bhaganetrāntakāḥ
|
Vocativo |
भगनेत्रान्तक
bhaganetrāntaka
|
भगनेत्रान्तकौ
bhaganetrāntakau
|
भगनेत्रान्तकाः
bhaganetrāntakāḥ
|
Acusativo |
भगनेत्रान्तकम्
bhaganetrāntakam
|
भगनेत्रान्तकौ
bhaganetrāntakau
|
भगनेत्रान्तकान्
bhaganetrāntakān
|
Instrumental |
भगनेत्रान्तकेन
bhaganetrāntakena
|
भगनेत्रान्तकाभ्याम्
bhaganetrāntakābhyām
|
भगनेत्रान्तकैः
bhaganetrāntakaiḥ
|
Dativo |
भगनेत्रान्तकाय
bhaganetrāntakāya
|
भगनेत्रान्तकाभ्याम्
bhaganetrāntakābhyām
|
भगनेत्रान्तकेभ्यः
bhaganetrāntakebhyaḥ
|
Ablativo |
भगनेत्रान्तकात्
bhaganetrāntakāt
|
भगनेत्रान्तकाभ्याम्
bhaganetrāntakābhyām
|
भगनेत्रान्तकेभ्यः
bhaganetrāntakebhyaḥ
|
Genitivo |
भगनेत्रान्तकस्य
bhaganetrāntakasya
|
भगनेत्रान्तकयोः
bhaganetrāntakayoḥ
|
भगनेत्रान्तकानाम्
bhaganetrāntakānām
|
Locativo |
भगनेत्रान्तके
bhaganetrāntake
|
भगनेत्रान्तकयोः
bhaganetrāntakayoḥ
|
भगनेत्रान्तकेषु
bhaganetrāntakeṣu
|