Sanskrit tools

Sanskrit declension


Declension of भगाधाना bhagādhānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगाधाना bhagādhānā
भगाधाने bhagādhāne
भगाधानाः bhagādhānāḥ
Vocative भगाधाने bhagādhāne
भगाधाने bhagādhāne
भगाधानाः bhagādhānāḥ
Accusative भगाधानाम् bhagādhānām
भगाधाने bhagādhāne
भगाधानाः bhagādhānāḥ
Instrumental भगाधानया bhagādhānayā
भगाधानाभ्याम् bhagādhānābhyām
भगाधानाभिः bhagādhānābhiḥ
Dative भगाधानायै bhagādhānāyai
भगाधानाभ्याम् bhagādhānābhyām
भगाधानाभ्यः bhagādhānābhyaḥ
Ablative भगाधानायाः bhagādhānāyāḥ
भगाधानाभ्याम् bhagādhānābhyām
भगाधानाभ्यः bhagādhānābhyaḥ
Genitive भगाधानायाः bhagādhānāyāḥ
भगाधानयोः bhagādhānayoḥ
भगाधानानाम् bhagādhānānām
Locative भगाधानायाम् bhagādhānāyām
भगाधानयोः bhagādhānayoḥ
भगाधानासु bhagādhānāsu