| Singular | Dual | Plural |
Nominative |
भगाधाना
bhagādhānā
|
भगाधाने
bhagādhāne
|
भगाधानाः
bhagādhānāḥ
|
Vocative |
भगाधाने
bhagādhāne
|
भगाधाने
bhagādhāne
|
भगाधानाः
bhagādhānāḥ
|
Accusative |
भगाधानाम्
bhagādhānām
|
भगाधाने
bhagādhāne
|
भगाधानाः
bhagādhānāḥ
|
Instrumental |
भगाधानया
bhagādhānayā
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानाभिः
bhagādhānābhiḥ
|
Dative |
भगाधानायै
bhagādhānāyai
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानाभ्यः
bhagādhānābhyaḥ
|
Ablative |
भगाधानायाः
bhagādhānāyāḥ
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानाभ्यः
bhagādhānābhyaḥ
|
Genitive |
भगाधानायाः
bhagādhānāyāḥ
|
भगाधानयोः
bhagādhānayoḥ
|
भगाधानानाम्
bhagādhānānām
|
Locative |
भगाधानायाम्
bhagādhānāyām
|
भगाधानयोः
bhagādhānayoḥ
|
भगाधानासु
bhagādhānāsu
|