| Singular | Dual | Plural |
| Nominativo |
भगाधाना
bhagādhānā
|
भगाधाने
bhagādhāne
|
भगाधानाः
bhagādhānāḥ
|
| Vocativo |
भगाधाने
bhagādhāne
|
भगाधाने
bhagādhāne
|
भगाधानाः
bhagādhānāḥ
|
| Acusativo |
भगाधानाम्
bhagādhānām
|
भगाधाने
bhagādhāne
|
भगाधानाः
bhagādhānāḥ
|
| Instrumental |
भगाधानया
bhagādhānayā
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानाभिः
bhagādhānābhiḥ
|
| Dativo |
भगाधानायै
bhagādhānāyai
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानाभ्यः
bhagādhānābhyaḥ
|
| Ablativo |
भगाधानायाः
bhagādhānāyāḥ
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानाभ्यः
bhagādhānābhyaḥ
|
| Genitivo |
भगाधानायाः
bhagādhānāyāḥ
|
भगाधानयोः
bhagādhānayoḥ
|
भगाधानानाम्
bhagādhānānām
|
| Locativo |
भगाधानायाम्
bhagādhānāyām
|
भगाधानयोः
bhagādhānayoḥ
|
भगाधानासु
bhagādhānāsu
|