| Singular | Dual | Plural |
Nominativo |
भगाधाना
bhagādhānā
|
भगाधाने
bhagādhāne
|
भगाधानाः
bhagādhānāḥ
|
Vocativo |
भगाधाने
bhagādhāne
|
भगाधाने
bhagādhāne
|
भगाधानाः
bhagādhānāḥ
|
Acusativo |
भगाधानाम्
bhagādhānām
|
भगाधाने
bhagādhāne
|
भगाधानाः
bhagādhānāḥ
|
Instrumental |
भगाधानया
bhagādhānayā
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानाभिः
bhagādhānābhiḥ
|
Dativo |
भगाधानायै
bhagādhānāyai
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानाभ्यः
bhagādhānābhyaḥ
|
Ablativo |
भगाधानायाः
bhagādhānāyāḥ
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानाभ्यः
bhagādhānābhyaḥ
|
Genitivo |
भगाधानायाः
bhagādhānāyāḥ
|
भगाधानयोः
bhagādhānayoḥ
|
भगाधानानाम्
bhagādhānānām
|
Locativo |
भगाधानायाम्
bhagādhānāyām
|
भगाधानयोः
bhagādhānayoḥ
|
भगाधानासु
bhagādhānāsu
|