Sanskrit tools

Sanskrit declension


Declension of भगास्या bhagāsyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगास्या bhagāsyā
भगास्ये bhagāsye
भगास्याः bhagāsyāḥ
Vocative भगास्ये bhagāsye
भगास्ये bhagāsye
भगास्याः bhagāsyāḥ
Accusative भगास्याम् bhagāsyām
भगास्ये bhagāsye
भगास्याः bhagāsyāḥ
Instrumental भगास्यया bhagāsyayā
भगास्याभ्याम् bhagāsyābhyām
भगास्याभिः bhagāsyābhiḥ
Dative भगास्यायै bhagāsyāyai
भगास्याभ्याम् bhagāsyābhyām
भगास्याभ्यः bhagāsyābhyaḥ
Ablative भगास्यायाः bhagāsyāyāḥ
भगास्याभ्याम् bhagāsyābhyām
भगास्याभ्यः bhagāsyābhyaḥ
Genitive भगास्यायाः bhagāsyāyāḥ
भगास्ययोः bhagāsyayoḥ
भगास्यानाम् bhagāsyānām
Locative भगास्यायाम् bhagāsyāyām
भगास्ययोः bhagāsyayoḥ
भगास्यासु bhagāsyāsu