Singular | Dual | Plural | |
Nominativo |
भगास्या
bhagāsyā |
भगास्ये
bhagāsye |
भगास्याः
bhagāsyāḥ |
Vocativo |
भगास्ये
bhagāsye |
भगास्ये
bhagāsye |
भगास्याः
bhagāsyāḥ |
Acusativo |
भगास्याम्
bhagāsyām |
भगास्ये
bhagāsye |
भगास्याः
bhagāsyāḥ |
Instrumental |
भगास्यया
bhagāsyayā |
भगास्याभ्याम्
bhagāsyābhyām |
भगास्याभिः
bhagāsyābhiḥ |
Dativo |
भगास्यायै
bhagāsyāyai |
भगास्याभ्याम्
bhagāsyābhyām |
भगास्याभ्यः
bhagāsyābhyaḥ |
Ablativo |
भगास्यायाः
bhagāsyāyāḥ |
भगास्याभ्याम्
bhagāsyābhyām |
भगास्याभ्यः
bhagāsyābhyaḥ |
Genitivo |
भगास्यायाः
bhagāsyāyāḥ |
भगास्ययोः
bhagāsyayoḥ |
भगास्यानाम्
bhagāsyānām |
Locativo |
भगास्यायाम्
bhagāsyāyām |
भगास्ययोः
bhagāsyayoḥ |
भगास्यासु
bhagāsyāsu |