| Singular | Dual | Plural |
| Nominativo |
भगास्या
bhagāsyā
|
भगास्ये
bhagāsye
|
भगास्याः
bhagāsyāḥ
|
| Vocativo |
भगास्ये
bhagāsye
|
भगास्ये
bhagāsye
|
भगास्याः
bhagāsyāḥ
|
| Acusativo |
भगास्याम्
bhagāsyām
|
भगास्ये
bhagāsye
|
भगास्याः
bhagāsyāḥ
|
| Instrumental |
भगास्यया
bhagāsyayā
|
भगास्याभ्याम्
bhagāsyābhyām
|
भगास्याभिः
bhagāsyābhiḥ
|
| Dativo |
भगास्यायै
bhagāsyāyai
|
भगास्याभ्याम्
bhagāsyābhyām
|
भगास्याभ्यः
bhagāsyābhyaḥ
|
| Ablativo |
भगास्यायाः
bhagāsyāyāḥ
|
भगास्याभ्याम्
bhagāsyābhyām
|
भगास्याभ्यः
bhagāsyābhyaḥ
|
| Genitivo |
भगास्यायाः
bhagāsyāyāḥ
|
भगास्ययोः
bhagāsyayoḥ
|
भगास्यानाम्
bhagāsyānām
|
| Locativo |
भगास्यायाम्
bhagāsyāyām
|
भगास्ययोः
bhagāsyayoḥ
|
भगास्यासु
bhagāsyāsu
|