Sanskrit tools

Sanskrit declension


Declension of भगवत् bhagavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative भगवत् bhagavat
भगवती bhagavatī
भगवन्ति bhagavanti
Vocative भगवत् bhagavat
भगवती bhagavatī
भगवन्ति bhagavanti
Accusative भगवत् bhagavat
भगवती bhagavatī
भगवन्ति bhagavanti
Instrumental भगवता bhagavatā
भगवद्भ्याम् bhagavadbhyām
भगवद्भिः bhagavadbhiḥ
Dative भगवते bhagavate
भगवद्भ्याम् bhagavadbhyām
भगवद्भ्यः bhagavadbhyaḥ
Ablative भगवतः bhagavataḥ
भगवद्भ्याम् bhagavadbhyām
भगवद्भ्यः bhagavadbhyaḥ
Genitive भगवतः bhagavataḥ
भगवतोः bhagavatoḥ
भगवताम् bhagavatām
Locative भगवति bhagavati
भगवतोः bhagavatoḥ
भगवत्सु bhagavatsu