| Singular | Dual | Plural | |
| Nominativo |
भगवत्
bhagavat |
भगवती
bhagavatī |
भगवन्ति
bhagavanti |
| Vocativo |
भगवत्
bhagavat |
भगवती
bhagavatī |
भगवन्ति
bhagavanti |
| Acusativo |
भगवत्
bhagavat |
भगवती
bhagavatī |
भगवन्ति
bhagavanti |
| Instrumental |
भगवता
bhagavatā |
भगवद्भ्याम्
bhagavadbhyām |
भगवद्भिः
bhagavadbhiḥ |
| Dativo |
भगवते
bhagavate |
भगवद्भ्याम्
bhagavadbhyām |
भगवद्भ्यः
bhagavadbhyaḥ |
| Ablativo |
भगवतः
bhagavataḥ |
भगवद्भ्याम्
bhagavadbhyām |
भगवद्भ्यः
bhagavadbhyaḥ |
| Genitivo |
भगवतः
bhagavataḥ |
भगवतोः
bhagavatoḥ |
भगवताम्
bhagavatām |
| Locativo |
भगवति
bhagavati |
भगवतोः
bhagavatoḥ |
भगवत्सु
bhagavatsu |