Singular | Dual | Plural | |
Nominativo |
भगवत्
bhagavat |
भगवती
bhagavatī |
भगवन्ति
bhagavanti |
Vocativo |
भगवत्
bhagavat |
भगवती
bhagavatī |
भगवन्ति
bhagavanti |
Acusativo |
भगवत्
bhagavat |
भगवती
bhagavatī |
भगवन्ति
bhagavanti |
Instrumental |
भगवता
bhagavatā |
भगवद्भ्याम्
bhagavadbhyām |
भगवद्भिः
bhagavadbhiḥ |
Dativo |
भगवते
bhagavate |
भगवद्भ्याम्
bhagavadbhyām |
भगवद्भ्यः
bhagavadbhyaḥ |
Ablativo |
भगवतः
bhagavataḥ |
भगवद्भ्याम्
bhagavadbhyām |
भगवद्भ्यः
bhagavadbhyaḥ |
Genitivo |
भगवतः
bhagavataḥ |
भगवतोः
bhagavatoḥ |
भगवताम्
bhagavatām |
Locativo |
भगवति
bhagavati |
भगवतोः
bhagavatoḥ |
भगवत्सु
bhagavatsu |