Sanskrit tools

Sanskrit declension


Declension of भगवत्पदी bhagavatpadī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भगवत्पदी bhagavatpadī
भगवत्पद्यौ bhagavatpadyau
भगवत्पद्यः bhagavatpadyaḥ
Vocative भगवत्पदि bhagavatpadi
भगवत्पद्यौ bhagavatpadyau
भगवत्पद्यः bhagavatpadyaḥ
Accusative भगवत्पदीम् bhagavatpadīm
भगवत्पद्यौ bhagavatpadyau
भगवत्पदीः bhagavatpadīḥ
Instrumental भगवत्पद्या bhagavatpadyā
भगवत्पदीभ्याम् bhagavatpadībhyām
भगवत्पदीभिः bhagavatpadībhiḥ
Dative भगवत्पद्यै bhagavatpadyai
भगवत्पदीभ्याम् bhagavatpadībhyām
भगवत्पदीभ्यः bhagavatpadībhyaḥ
Ablative भगवत्पद्याः bhagavatpadyāḥ
भगवत्पदीभ्याम् bhagavatpadībhyām
भगवत्पदीभ्यः bhagavatpadībhyaḥ
Genitive भगवत्पद्याः bhagavatpadyāḥ
भगवत्पद्योः bhagavatpadyoḥ
भगवत्पदीनाम् bhagavatpadīnām
Locative भगवत्पद्याम् bhagavatpadyām
भगवत्पद्योः bhagavatpadyoḥ
भगवत्पदीषु bhagavatpadīṣu