| Singular | Dual | Plural |
Nominativo |
भगवत्पदी
bhagavatpadī
|
भगवत्पद्यौ
bhagavatpadyau
|
भगवत्पद्यः
bhagavatpadyaḥ
|
Vocativo |
भगवत्पदि
bhagavatpadi
|
भगवत्पद्यौ
bhagavatpadyau
|
भगवत्पद्यः
bhagavatpadyaḥ
|
Acusativo |
भगवत्पदीम्
bhagavatpadīm
|
भगवत्पद्यौ
bhagavatpadyau
|
भगवत्पदीः
bhagavatpadīḥ
|
Instrumental |
भगवत्पद्या
bhagavatpadyā
|
भगवत्पदीभ्याम्
bhagavatpadībhyām
|
भगवत्पदीभिः
bhagavatpadībhiḥ
|
Dativo |
भगवत्पद्यै
bhagavatpadyai
|
भगवत्पदीभ्याम्
bhagavatpadībhyām
|
भगवत्पदीभ्यः
bhagavatpadībhyaḥ
|
Ablativo |
भगवत्पद्याः
bhagavatpadyāḥ
|
भगवत्पदीभ्याम्
bhagavatpadībhyām
|
भगवत्पदीभ्यः
bhagavatpadībhyaḥ
|
Genitivo |
भगवत्पद्याः
bhagavatpadyāḥ
|
भगवत्पद्योः
bhagavatpadyoḥ
|
भगवत्पदीनाम्
bhagavatpadīnām
|
Locativo |
भगवत्पद्याम्
bhagavatpadyām
|
भगवत्पद्योः
bhagavatpadyoḥ
|
भगवत्पदीषु
bhagavatpadīṣu
|