| Singular | Dual | Plural |
Nominative |
भयविधायी
bhayavidhāyī
|
भयविधायिनौ
bhayavidhāyinau
|
भयविधायिनः
bhayavidhāyinaḥ
|
Vocative |
भयविधायिन्
bhayavidhāyin
|
भयविधायिनौ
bhayavidhāyinau
|
भयविधायिनः
bhayavidhāyinaḥ
|
Accusative |
भयविधायिनम्
bhayavidhāyinam
|
भयविधायिनौ
bhayavidhāyinau
|
भयविधायिनः
bhayavidhāyinaḥ
|
Instrumental |
भयविधायिना
bhayavidhāyinā
|
भयविधायिभ्याम्
bhayavidhāyibhyām
|
भयविधायिभिः
bhayavidhāyibhiḥ
|
Dative |
भयविधायिने
bhayavidhāyine
|
भयविधायिभ्याम्
bhayavidhāyibhyām
|
भयविधायिभ्यः
bhayavidhāyibhyaḥ
|
Ablative |
भयविधायिनः
bhayavidhāyinaḥ
|
भयविधायिभ्याम्
bhayavidhāyibhyām
|
भयविधायिभ्यः
bhayavidhāyibhyaḥ
|
Genitive |
भयविधायिनः
bhayavidhāyinaḥ
|
भयविधायिनोः
bhayavidhāyinoḥ
|
भयविधायिनाम्
bhayavidhāyinām
|
Locative |
भयविधायिनि
bhayavidhāyini
|
भयविधायिनोः
bhayavidhāyinoḥ
|
भयविधायिषु
bhayavidhāyiṣu
|