Sanskrit tools

Sanskrit declension


Declension of भयविधायिन् bhayavidhāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भयविधायी bhayavidhāyī
भयविधायिनौ bhayavidhāyinau
भयविधायिनः bhayavidhāyinaḥ
Vocative भयविधायिन् bhayavidhāyin
भयविधायिनौ bhayavidhāyinau
भयविधायिनः bhayavidhāyinaḥ
Accusative भयविधायिनम् bhayavidhāyinam
भयविधायिनौ bhayavidhāyinau
भयविधायिनः bhayavidhāyinaḥ
Instrumental भयविधायिना bhayavidhāyinā
भयविधायिभ्याम् bhayavidhāyibhyām
भयविधायिभिः bhayavidhāyibhiḥ
Dative भयविधायिने bhayavidhāyine
भयविधायिभ्याम् bhayavidhāyibhyām
भयविधायिभ्यः bhayavidhāyibhyaḥ
Ablative भयविधायिनः bhayavidhāyinaḥ
भयविधायिभ्याम् bhayavidhāyibhyām
भयविधायिभ्यः bhayavidhāyibhyaḥ
Genitive भयविधायिनः bhayavidhāyinaḥ
भयविधायिनोः bhayavidhāyinoḥ
भयविधायिनाम् bhayavidhāyinām
Locative भयविधायिनि bhayavidhāyini
भयविधायिनोः bhayavidhāyinoḥ
भयविधायिषु bhayavidhāyiṣu