| Singular | Dual | Plural |
Nominativo |
भयविधायी
bhayavidhāyī
|
भयविधायिनौ
bhayavidhāyinau
|
भयविधायिनः
bhayavidhāyinaḥ
|
Vocativo |
भयविधायिन्
bhayavidhāyin
|
भयविधायिनौ
bhayavidhāyinau
|
भयविधायिनः
bhayavidhāyinaḥ
|
Acusativo |
भयविधायिनम्
bhayavidhāyinam
|
भयविधायिनौ
bhayavidhāyinau
|
भयविधायिनः
bhayavidhāyinaḥ
|
Instrumental |
भयविधायिना
bhayavidhāyinā
|
भयविधायिभ्याम्
bhayavidhāyibhyām
|
भयविधायिभिः
bhayavidhāyibhiḥ
|
Dativo |
भयविधायिने
bhayavidhāyine
|
भयविधायिभ्याम्
bhayavidhāyibhyām
|
भयविधायिभ्यः
bhayavidhāyibhyaḥ
|
Ablativo |
भयविधायिनः
bhayavidhāyinaḥ
|
भयविधायिभ्याम्
bhayavidhāyibhyām
|
भयविधायिभ्यः
bhayavidhāyibhyaḥ
|
Genitivo |
भयविधायिनः
bhayavidhāyinaḥ
|
भयविधायिनोः
bhayavidhāyinoḥ
|
भयविधायिनाम्
bhayavidhāyinām
|
Locativo |
भयविधायिनि
bhayavidhāyini
|
भयविधायिनोः
bhayavidhāyinoḥ
|
भयविधायिषु
bhayavidhāyiṣu
|