Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भयविधायिन् bhayavidhāyin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo भयविधायी bhayavidhāyī
भयविधायिनौ bhayavidhāyinau
भयविधायिनः bhayavidhāyinaḥ
Vocativo भयविधायिन् bhayavidhāyin
भयविधायिनौ bhayavidhāyinau
भयविधायिनः bhayavidhāyinaḥ
Acusativo भयविधायिनम् bhayavidhāyinam
भयविधायिनौ bhayavidhāyinau
भयविधायिनः bhayavidhāyinaḥ
Instrumental भयविधायिना bhayavidhāyinā
भयविधायिभ्याम् bhayavidhāyibhyām
भयविधायिभिः bhayavidhāyibhiḥ
Dativo भयविधायिने bhayavidhāyine
भयविधायिभ्याम् bhayavidhāyibhyām
भयविधायिभ्यः bhayavidhāyibhyaḥ
Ablativo भयविधायिनः bhayavidhāyinaḥ
भयविधायिभ्याम् bhayavidhāyibhyām
भयविधायिभ्यः bhayavidhāyibhyaḥ
Genitivo भयविधायिनः bhayavidhāyinaḥ
भयविधायिनोः bhayavidhāyinoḥ
भयविधायिनाम् bhayavidhāyinām
Locativo भयविधायिनि bhayavidhāyini
भयविधायिनोः bhayavidhāyinoḥ
भयविधायिषु bhayavidhāyiṣu