Sanskrit tools

Sanskrit declension


Declension of भयहारिणी bhayahāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भयहारिणी bhayahāriṇī
भयहारिण्यौ bhayahāriṇyau
भयहारिण्यः bhayahāriṇyaḥ
Vocative भयहारिणि bhayahāriṇi
भयहारिण्यौ bhayahāriṇyau
भयहारिण्यः bhayahāriṇyaḥ
Accusative भयहारिणीम् bhayahāriṇīm
भयहारिण्यौ bhayahāriṇyau
भयहारिणीः bhayahāriṇīḥ
Instrumental भयहारिण्या bhayahāriṇyā
भयहारिणीभ्याम् bhayahāriṇībhyām
भयहारिणीभिः bhayahāriṇībhiḥ
Dative भयहारिण्यै bhayahāriṇyai
भयहारिणीभ्याम् bhayahāriṇībhyām
भयहारिणीभ्यः bhayahāriṇībhyaḥ
Ablative भयहारिण्याः bhayahāriṇyāḥ
भयहारिणीभ्याम् bhayahāriṇībhyām
भयहारिणीभ्यः bhayahāriṇībhyaḥ
Genitive भयहारिण्याः bhayahāriṇyāḥ
भयहारिण्योः bhayahāriṇyoḥ
भयहारिणीनाम् bhayahāriṇīnām
Locative भयहारिण्याम् bhayahāriṇyām
भयहारिण्योः bhayahāriṇyoḥ
भयहारिणीषु bhayahāriṇīṣu