| Singular | Dual | Plural |
Nominative |
भयहारिणी
bhayahāriṇī
|
भयहारिण्यौ
bhayahāriṇyau
|
भयहारिण्यः
bhayahāriṇyaḥ
|
Vocative |
भयहारिणि
bhayahāriṇi
|
भयहारिण्यौ
bhayahāriṇyau
|
भयहारिण्यः
bhayahāriṇyaḥ
|
Accusative |
भयहारिणीम्
bhayahāriṇīm
|
भयहारिण्यौ
bhayahāriṇyau
|
भयहारिणीः
bhayahāriṇīḥ
|
Instrumental |
भयहारिण्या
bhayahāriṇyā
|
भयहारिणीभ्याम्
bhayahāriṇībhyām
|
भयहारिणीभिः
bhayahāriṇībhiḥ
|
Dative |
भयहारिण्यै
bhayahāriṇyai
|
भयहारिणीभ्याम्
bhayahāriṇībhyām
|
भयहारिणीभ्यः
bhayahāriṇībhyaḥ
|
Ablative |
भयहारिण्याः
bhayahāriṇyāḥ
|
भयहारिणीभ्याम्
bhayahāriṇībhyām
|
भयहारिणीभ्यः
bhayahāriṇībhyaḥ
|
Genitive |
भयहारिण्याः
bhayahāriṇyāḥ
|
भयहारिण्योः
bhayahāriṇyoḥ
|
भयहारिणीनाम्
bhayahāriṇīnām
|
Locative |
भयहारिण्याम्
bhayahāriṇyām
|
भयहारिण्योः
bhayahāriṇyoḥ
|
भयहारिणीषु
bhayahāriṇīṣu
|