| Singular | Dual | Plural |
Nominativo |
भयहारिणी
bhayahāriṇī
|
भयहारिण्यौ
bhayahāriṇyau
|
भयहारिण्यः
bhayahāriṇyaḥ
|
Vocativo |
भयहारिणि
bhayahāriṇi
|
भयहारिण्यौ
bhayahāriṇyau
|
भयहारिण्यः
bhayahāriṇyaḥ
|
Acusativo |
भयहारिणीम्
bhayahāriṇīm
|
भयहारिण्यौ
bhayahāriṇyau
|
भयहारिणीः
bhayahāriṇīḥ
|
Instrumental |
भयहारिण्या
bhayahāriṇyā
|
भयहारिणीभ्याम्
bhayahāriṇībhyām
|
भयहारिणीभिः
bhayahāriṇībhiḥ
|
Dativo |
भयहारिण्यै
bhayahāriṇyai
|
भयहारिणीभ्याम्
bhayahāriṇībhyām
|
भयहारिणीभ्यः
bhayahāriṇībhyaḥ
|
Ablativo |
भयहारिण्याः
bhayahāriṇyāḥ
|
भयहारिणीभ्याम्
bhayahāriṇībhyām
|
भयहारिणीभ्यः
bhayahāriṇībhyaḥ
|
Genitivo |
भयहारिण्याः
bhayahāriṇyāḥ
|
भयहारिण्योः
bhayahāriṇyoḥ
|
भयहारिणीनाम्
bhayahāriṇīnām
|
Locativo |
भयहारिण्याम्
bhayahāriṇyām
|
भयहारिण्योः
bhayahāriṇyoḥ
|
भयहारिणीषु
bhayahāriṇīṣu
|