Sanskrit tools

Sanskrit declension


Declension of भयातुर bhayātura, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयातुरम् bhayāturam
भयातुरे bhayāture
भयातुराणि bhayāturāṇi
Vocative भयातुर bhayātura
भयातुरे bhayāture
भयातुराणि bhayāturāṇi
Accusative भयातुरम् bhayāturam
भयातुरे bhayāture
भयातुराणि bhayāturāṇi
Instrumental भयातुरेण bhayātureṇa
भयातुराभ्याम् bhayāturābhyām
भयातुरैः bhayāturaiḥ
Dative भयातुराय bhayāturāya
भयातुराभ्याम् bhayāturābhyām
भयातुरेभ्यः bhayāturebhyaḥ
Ablative भयातुरात् bhayāturāt
भयातुराभ्याम् bhayāturābhyām
भयातुरेभ्यः bhayāturebhyaḥ
Genitive भयातुरस्य bhayāturasya
भयातुरयोः bhayāturayoḥ
भयातुराणाम् bhayāturāṇām
Locative भयातुरे bhayāture
भयातुरयोः bhayāturayoḥ
भयातुरेषु bhayātureṣu