| Singular | Dual | Plural |
Nominative |
भयातुरम्
bhayāturam
|
भयातुरे
bhayāture
|
भयातुराणि
bhayāturāṇi
|
Vocative |
भयातुर
bhayātura
|
भयातुरे
bhayāture
|
भयातुराणि
bhayāturāṇi
|
Accusative |
भयातुरम्
bhayāturam
|
भयातुरे
bhayāture
|
भयातुराणि
bhayāturāṇi
|
Instrumental |
भयातुरेण
bhayātureṇa
|
भयातुराभ्याम्
bhayāturābhyām
|
भयातुरैः
bhayāturaiḥ
|
Dative |
भयातुराय
bhayāturāya
|
भयातुराभ्याम्
bhayāturābhyām
|
भयातुरेभ्यः
bhayāturebhyaḥ
|
Ablative |
भयातुरात्
bhayāturāt
|
भयातुराभ्याम्
bhayāturābhyām
|
भयातुरेभ्यः
bhayāturebhyaḥ
|
Genitive |
भयातुरस्य
bhayāturasya
|
भयातुरयोः
bhayāturayoḥ
|
भयातुराणाम्
bhayāturāṇām
|
Locative |
भयातुरे
bhayāture
|
भयातुरयोः
bhayāturayoḥ
|
भयातुरेषु
bhayātureṣu
|