Herramientas de sánscrito

Declinación del sánscrito


Declinación de भयातुर bhayātura, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भयातुरम् bhayāturam
भयातुरे bhayāture
भयातुराणि bhayāturāṇi
Vocativo भयातुर bhayātura
भयातुरे bhayāture
भयातुराणि bhayāturāṇi
Acusativo भयातुरम् bhayāturam
भयातुरे bhayāture
भयातुराणि bhayāturāṇi
Instrumental भयातुरेण bhayātureṇa
भयातुराभ्याम् bhayāturābhyām
भयातुरैः bhayāturaiḥ
Dativo भयातुराय bhayāturāya
भयातुराभ्याम् bhayāturābhyām
भयातुरेभ्यः bhayāturebhyaḥ
Ablativo भयातुरात् bhayāturāt
भयातुराभ्याम् bhayāturābhyām
भयातुरेभ्यः bhayāturebhyaḥ
Genitivo भयातुरस्य bhayāturasya
भयातुरयोः bhayāturayoḥ
भयातुराणाम् bhayāturāṇām
Locativo भयातुरे bhayāture
भयातुरयोः bhayāturayoḥ
भयातुरेषु bhayātureṣu