| Singular | Dual | Plural |
Nominativo |
भयातुरम्
bhayāturam
|
भयातुरे
bhayāture
|
भयातुराणि
bhayāturāṇi
|
Vocativo |
भयातुर
bhayātura
|
भयातुरे
bhayāture
|
भयातुराणि
bhayāturāṇi
|
Acusativo |
भयातुरम्
bhayāturam
|
भयातुरे
bhayāture
|
भयातुराणि
bhayāturāṇi
|
Instrumental |
भयातुरेण
bhayātureṇa
|
भयातुराभ्याम्
bhayāturābhyām
|
भयातुरैः
bhayāturaiḥ
|
Dativo |
भयातुराय
bhayāturāya
|
भयातुराभ्याम्
bhayāturābhyām
|
भयातुरेभ्यः
bhayāturebhyaḥ
|
Ablativo |
भयातुरात्
bhayāturāt
|
भयातुराभ्याम्
bhayāturābhyām
|
भयातुरेभ्यः
bhayāturebhyaḥ
|
Genitivo |
भयातुरस्य
bhayāturasya
|
भयातुरयोः
bhayāturayoḥ
|
भयातुराणाम्
bhayāturāṇām
|
Locativo |
भयातुरे
bhayāture
|
भयातुरयोः
bhayāturayoḥ
|
भयातुरेषु
bhayātureṣu
|