Sanskrit tools

Sanskrit declension


Declension of भरती bharatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भरती bharatī
भरत्यौ bharatyau
भरत्यः bharatyaḥ
Vocative भरति bharati
भरत्यौ bharatyau
भरत्यः bharatyaḥ
Accusative भरतीम् bharatīm
भरत्यौ bharatyau
भरतीः bharatīḥ
Instrumental भरत्या bharatyā
भरतीभ्याम् bharatībhyām
भरतीभिः bharatībhiḥ
Dative भरत्यै bharatyai
भरतीभ्याम् bharatībhyām
भरतीभ्यः bharatībhyaḥ
Ablative भरत्याः bharatyāḥ
भरतीभ्याम् bharatībhyām
भरतीभ्यः bharatībhyaḥ
Genitive भरत्याः bharatyāḥ
भरत्योः bharatyoḥ
भरतीनाम् bharatīnām
Locative भरत्याम् bharatyām
भरत्योः bharatyoḥ
भरतीषु bharatīṣu