Singular | Dual | Plural | |
Nominativo |
भरती
bharatī |
भरत्यौ
bharatyau |
भरत्यः
bharatyaḥ |
Vocativo |
भरति
bharati |
भरत्यौ
bharatyau |
भरत्यः
bharatyaḥ |
Acusativo |
भरतीम्
bharatīm |
भरत्यौ
bharatyau |
भरतीः
bharatīḥ |
Instrumental |
भरत्या
bharatyā |
भरतीभ्याम्
bharatībhyām |
भरतीभिः
bharatībhiḥ |
Dativo |
भरत्यै
bharatyai |
भरतीभ्याम्
bharatībhyām |
भरतीभ्यः
bharatībhyaḥ |
Ablativo |
भरत्याः
bharatyāḥ |
भरतीभ्याम्
bharatībhyām |
भरतीभ्यः
bharatībhyaḥ |
Genitivo |
भरत्याः
bharatyāḥ |
भरत्योः
bharatyoḥ |
भरतीनाम्
bharatīnām |
Locativo |
भरत्याम्
bharatyām |
भरत्योः
bharatyoḥ |
भरतीषु
bharatīṣu |