Sanskrit tools

Sanskrit declension


Declension of भरतज्ञा bharatajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतज्ञा bharatajñā
भरतज्ञे bharatajñe
भरतज्ञाः bharatajñāḥ
Vocative भरतज्ञे bharatajñe
भरतज्ञे bharatajñe
भरतज्ञाः bharatajñāḥ
Accusative भरतज्ञाम् bharatajñām
भरतज्ञे bharatajñe
भरतज्ञाः bharatajñāḥ
Instrumental भरतज्ञया bharatajñayā
भरतज्ञाभ्याम् bharatajñābhyām
भरतज्ञाभिः bharatajñābhiḥ
Dative भरतज्ञायै bharatajñāyai
भरतज्ञाभ्याम् bharatajñābhyām
भरतज्ञाभ्यः bharatajñābhyaḥ
Ablative भरतज्ञायाः bharatajñāyāḥ
भरतज्ञाभ्याम् bharatajñābhyām
भरतज्ञाभ्यः bharatajñābhyaḥ
Genitive भरतज्ञायाः bharatajñāyāḥ
भरतज्ञयोः bharatajñayoḥ
भरतज्ञानाम् bharatajñānām
Locative भरतज्ञायाम् bharatajñāyām
भरतज्ञयोः bharatajñayoḥ
भरतज्ञासु bharatajñāsu