| Singular | Dual | Plural |
Nominativo |
भरतज्ञा
bharatajñā
|
भरतज्ञे
bharatajñe
|
भरतज्ञाः
bharatajñāḥ
|
Vocativo |
भरतज्ञे
bharatajñe
|
भरतज्ञे
bharatajñe
|
भरतज्ञाः
bharatajñāḥ
|
Acusativo |
भरतज्ञाम्
bharatajñām
|
भरतज्ञे
bharatajñe
|
भरतज्ञाः
bharatajñāḥ
|
Instrumental |
भरतज्ञया
bharatajñayā
|
भरतज्ञाभ्याम्
bharatajñābhyām
|
भरतज्ञाभिः
bharatajñābhiḥ
|
Dativo |
भरतज्ञायै
bharatajñāyai
|
भरतज्ञाभ्याम्
bharatajñābhyām
|
भरतज्ञाभ्यः
bharatajñābhyaḥ
|
Ablativo |
भरतज्ञायाः
bharatajñāyāḥ
|
भरतज्ञाभ्याम्
bharatajñābhyām
|
भरतज्ञाभ्यः
bharatajñābhyaḥ
|
Genitivo |
भरतज्ञायाः
bharatajñāyāḥ
|
भरतज्ञयोः
bharatajñayoḥ
|
भरतज्ञानाम्
bharatajñānām
|
Locativo |
भरतज्ञायाम्
bharatajñāyām
|
भरतज्ञयोः
bharatajñayoḥ
|
भरतज्ञासु
bharatajñāsu
|