Herramientas de sánscrito

Declinación del sánscrito


Declinación de भरतज्ञा bharatajñā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भरतज्ञा bharatajñā
भरतज्ञे bharatajñe
भरतज्ञाः bharatajñāḥ
Vocativo भरतज्ञे bharatajñe
भरतज्ञे bharatajñe
भरतज्ञाः bharatajñāḥ
Acusativo भरतज्ञाम् bharatajñām
भरतज्ञे bharatajñe
भरतज्ञाः bharatajñāḥ
Instrumental भरतज्ञया bharatajñayā
भरतज्ञाभ्याम् bharatajñābhyām
भरतज्ञाभिः bharatajñābhiḥ
Dativo भरतज्ञायै bharatajñāyai
भरतज्ञाभ्याम् bharatajñābhyām
भरतज्ञाभ्यः bharatajñābhyaḥ
Ablativo भरतज्ञायाः bharatajñāyāḥ
भरतज्ञाभ्याम् bharatajñābhyām
भरतज्ञाभ्यः bharatajñābhyaḥ
Genitivo भरतज्ञायाः bharatajñāyāḥ
भरतज्ञयोः bharatajñayoḥ
भरतज्ञानाम् bharatajñānām
Locativo भरतज्ञायाम् bharatajñāyām
भरतज्ञयोः bharatajñayoḥ
भरतज्ञासु bharatajñāsu