Sanskrit tools

Sanskrit declension


Declension of भर्तृव्यसनपीडिता bhartṛvyasanapīḍitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृव्यसनपीडिता bhartṛvyasanapīḍitā
भर्तृव्यसनपीडिते bhartṛvyasanapīḍite
भर्तृव्यसनपीडिताः bhartṛvyasanapīḍitāḥ
Vocative भर्तृव्यसनपीडिते bhartṛvyasanapīḍite
भर्तृव्यसनपीडिते bhartṛvyasanapīḍite
भर्तृव्यसनपीडिताः bhartṛvyasanapīḍitāḥ
Accusative भर्तृव्यसनपीडिताम् bhartṛvyasanapīḍitām
भर्तृव्यसनपीडिते bhartṛvyasanapīḍite
भर्तृव्यसनपीडिताः bhartṛvyasanapīḍitāḥ
Instrumental भर्तृव्यसनपीडितया bhartṛvyasanapīḍitayā
भर्तृव्यसनपीडिताभ्याम् bhartṛvyasanapīḍitābhyām
भर्तृव्यसनपीडिताभिः bhartṛvyasanapīḍitābhiḥ
Dative भर्तृव्यसनपीडितायै bhartṛvyasanapīḍitāyai
भर्तृव्यसनपीडिताभ्याम् bhartṛvyasanapīḍitābhyām
भर्तृव्यसनपीडिताभ्यः bhartṛvyasanapīḍitābhyaḥ
Ablative भर्तृव्यसनपीडितायाः bhartṛvyasanapīḍitāyāḥ
भर्तृव्यसनपीडिताभ्याम् bhartṛvyasanapīḍitābhyām
भर्तृव्यसनपीडिताभ्यः bhartṛvyasanapīḍitābhyaḥ
Genitive भर्तृव्यसनपीडितायाः bhartṛvyasanapīḍitāyāḥ
भर्तृव्यसनपीडितयोः bhartṛvyasanapīḍitayoḥ
भर्तृव्यसनपीडितानाम् bhartṛvyasanapīḍitānām
Locative भर्तृव्यसनपीडितायाम् bhartṛvyasanapīḍitāyām
भर्तृव्यसनपीडितयोः bhartṛvyasanapīḍitayoḥ
भर्तृव्यसनपीडितासु bhartṛvyasanapīḍitāsu