| Singular | Dual | Plural |
Nominativo |
भर्तृव्यसनपीडिता
bhartṛvyasanapīḍitā
|
भर्तृव्यसनपीडिते
bhartṛvyasanapīḍite
|
भर्तृव्यसनपीडिताः
bhartṛvyasanapīḍitāḥ
|
Vocativo |
भर्तृव्यसनपीडिते
bhartṛvyasanapīḍite
|
भर्तृव्यसनपीडिते
bhartṛvyasanapīḍite
|
भर्तृव्यसनपीडिताः
bhartṛvyasanapīḍitāḥ
|
Acusativo |
भर्तृव्यसनपीडिताम्
bhartṛvyasanapīḍitām
|
भर्तृव्यसनपीडिते
bhartṛvyasanapīḍite
|
भर्तृव्यसनपीडिताः
bhartṛvyasanapīḍitāḥ
|
Instrumental |
भर्तृव्यसनपीडितया
bhartṛvyasanapīḍitayā
|
भर्तृव्यसनपीडिताभ्याम्
bhartṛvyasanapīḍitābhyām
|
भर्तृव्यसनपीडिताभिः
bhartṛvyasanapīḍitābhiḥ
|
Dativo |
भर्तृव्यसनपीडितायै
bhartṛvyasanapīḍitāyai
|
भर्तृव्यसनपीडिताभ्याम्
bhartṛvyasanapīḍitābhyām
|
भर्तृव्यसनपीडिताभ्यः
bhartṛvyasanapīḍitābhyaḥ
|
Ablativo |
भर्तृव्यसनपीडितायाः
bhartṛvyasanapīḍitāyāḥ
|
भर्तृव्यसनपीडिताभ्याम्
bhartṛvyasanapīḍitābhyām
|
भर्तृव्यसनपीडिताभ्यः
bhartṛvyasanapīḍitābhyaḥ
|
Genitivo |
भर्तृव्यसनपीडितायाः
bhartṛvyasanapīḍitāyāḥ
|
भर्तृव्यसनपीडितयोः
bhartṛvyasanapīḍitayoḥ
|
भर्तृव्यसनपीडितानाम्
bhartṛvyasanapīḍitānām
|
Locativo |
भर्तृव्यसनपीडितायाम्
bhartṛvyasanapīḍitāyām
|
भर्तृव्यसनपीडितयोः
bhartṛvyasanapīḍitayoḥ
|
भर्तृव्यसनपीडितासु
bhartṛvyasanapīḍitāsu
|