Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भर्तृव्यसनपीडिता bhartṛvyasanapīḍitā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भर्तृव्यसनपीडिता bhartṛvyasanapīḍitā
भर्तृव्यसनपीडिते bhartṛvyasanapīḍite
भर्तृव्यसनपीडिताः bhartṛvyasanapīḍitāḥ
Vocativo भर्तृव्यसनपीडिते bhartṛvyasanapīḍite
भर्तृव्यसनपीडिते bhartṛvyasanapīḍite
भर्तृव्यसनपीडिताः bhartṛvyasanapīḍitāḥ
Acusativo भर्तृव्यसनपीडिताम् bhartṛvyasanapīḍitām
भर्तृव्यसनपीडिते bhartṛvyasanapīḍite
भर्तृव्यसनपीडिताः bhartṛvyasanapīḍitāḥ
Instrumental भर्तृव्यसनपीडितया bhartṛvyasanapīḍitayā
भर्तृव्यसनपीडिताभ्याम् bhartṛvyasanapīḍitābhyām
भर्तृव्यसनपीडिताभिः bhartṛvyasanapīḍitābhiḥ
Dativo भर्तृव्यसनपीडितायै bhartṛvyasanapīḍitāyai
भर्तृव्यसनपीडिताभ्याम् bhartṛvyasanapīḍitābhyām
भर्तृव्यसनपीडिताभ्यः bhartṛvyasanapīḍitābhyaḥ
Ablativo भर्तृव्यसनपीडितायाः bhartṛvyasanapīḍitāyāḥ
भर्तृव्यसनपीडिताभ्याम् bhartṛvyasanapīḍitābhyām
भर्तृव्यसनपीडिताभ्यः bhartṛvyasanapīḍitābhyaḥ
Genitivo भर्तृव्यसनपीडितायाः bhartṛvyasanapīḍitāyāḥ
भर्तृव्यसनपीडितयोः bhartṛvyasanapīḍitayoḥ
भर्तृव्यसनपीडितानाम् bhartṛvyasanapīḍitānām
Locativo भर्तृव्यसनपीडितायाम् bhartṛvyasanapīḍitāyām
भर्तृव्यसनपीडितयोः bhartṛvyasanapīḍitayoḥ
भर्तृव्यसनपीडितासु bhartṛvyasanapīḍitāsu