Sanskrit tools

Sanskrit declension


Declension of भर्तृहरिशतक bhartṛhariśataka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृहरिशतकम् bhartṛhariśatakam
भर्तृहरिशतके bhartṛhariśatake
भर्तृहरिशतकानि bhartṛhariśatakāni
Vocative भर्तृहरिशतक bhartṛhariśataka
भर्तृहरिशतके bhartṛhariśatake
भर्तृहरिशतकानि bhartṛhariśatakāni
Accusative भर्तृहरिशतकम् bhartṛhariśatakam
भर्तृहरिशतके bhartṛhariśatake
भर्तृहरिशतकानि bhartṛhariśatakāni
Instrumental भर्तृहरिशतकेन bhartṛhariśatakena
भर्तृहरिशतकाभ्याम् bhartṛhariśatakābhyām
भर्तृहरिशतकैः bhartṛhariśatakaiḥ
Dative भर्तृहरिशतकाय bhartṛhariśatakāya
भर्तृहरिशतकाभ्याम् bhartṛhariśatakābhyām
भर्तृहरिशतकेभ्यः bhartṛhariśatakebhyaḥ
Ablative भर्तृहरिशतकात् bhartṛhariśatakāt
भर्तृहरिशतकाभ्याम् bhartṛhariśatakābhyām
भर्तृहरिशतकेभ्यः bhartṛhariśatakebhyaḥ
Genitive भर्तृहरिशतकस्य bhartṛhariśatakasya
भर्तृहरिशतकयोः bhartṛhariśatakayoḥ
भर्तृहरिशतकानाम् bhartṛhariśatakānām
Locative भर्तृहरिशतके bhartṛhariśatake
भर्तृहरिशतकयोः bhartṛhariśatakayoḥ
भर्तृहरिशतकेषु bhartṛhariśatakeṣu