Herramientas de sánscrito

Declinación del sánscrito


Declinación de भर्तृहरिशतक bhartṛhariśataka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भर्तृहरिशतकम् bhartṛhariśatakam
भर्तृहरिशतके bhartṛhariśatake
भर्तृहरिशतकानि bhartṛhariśatakāni
Vocativo भर्तृहरिशतक bhartṛhariśataka
भर्तृहरिशतके bhartṛhariśatake
भर्तृहरिशतकानि bhartṛhariśatakāni
Acusativo भर्तृहरिशतकम् bhartṛhariśatakam
भर्तृहरिशतके bhartṛhariśatake
भर्तृहरिशतकानि bhartṛhariśatakāni
Instrumental भर्तृहरिशतकेन bhartṛhariśatakena
भर्तृहरिशतकाभ्याम् bhartṛhariśatakābhyām
भर्तृहरिशतकैः bhartṛhariśatakaiḥ
Dativo भर्तृहरिशतकाय bhartṛhariśatakāya
भर्तृहरिशतकाभ्याम् bhartṛhariśatakābhyām
भर्तृहरिशतकेभ्यः bhartṛhariśatakebhyaḥ
Ablativo भर्तृहरिशतकात् bhartṛhariśatakāt
भर्तृहरिशतकाभ्याम् bhartṛhariśatakābhyām
भर्तृहरिशतकेभ्यः bhartṛhariśatakebhyaḥ
Genitivo भर्तृहरिशतकस्य bhartṛhariśatakasya
भर्तृहरिशतकयोः bhartṛhariśatakayoḥ
भर्तृहरिशतकानाम् bhartṛhariśatakānām
Locativo भर्तृहरिशतके bhartṛhariśatake
भर्तृहरिशतकयोः bhartṛhariśatakayoḥ
भर्तृहरिशतकेषु bhartṛhariśatakeṣu