| Singular | Dual | Plural |
Nominativo |
भर्तृहरिशतकम्
bhartṛhariśatakam
|
भर्तृहरिशतके
bhartṛhariśatake
|
भर्तृहरिशतकानि
bhartṛhariśatakāni
|
Vocativo |
भर्तृहरिशतक
bhartṛhariśataka
|
भर्तृहरिशतके
bhartṛhariśatake
|
भर्तृहरिशतकानि
bhartṛhariśatakāni
|
Acusativo |
भर्तृहरिशतकम्
bhartṛhariśatakam
|
भर्तृहरिशतके
bhartṛhariśatake
|
भर्तृहरिशतकानि
bhartṛhariśatakāni
|
Instrumental |
भर्तृहरिशतकेन
bhartṛhariśatakena
|
भर्तृहरिशतकाभ्याम्
bhartṛhariśatakābhyām
|
भर्तृहरिशतकैः
bhartṛhariśatakaiḥ
|
Dativo |
भर्तृहरिशतकाय
bhartṛhariśatakāya
|
भर्तृहरिशतकाभ्याम्
bhartṛhariśatakābhyām
|
भर्तृहरिशतकेभ्यः
bhartṛhariśatakebhyaḥ
|
Ablativo |
भर्तृहरिशतकात्
bhartṛhariśatakāt
|
भर्तृहरिशतकाभ्याम्
bhartṛhariśatakābhyām
|
भर्तृहरिशतकेभ्यः
bhartṛhariśatakebhyaḥ
|
Genitivo |
भर्तृहरिशतकस्य
bhartṛhariśatakasya
|
भर्तृहरिशतकयोः
bhartṛhariśatakayoḥ
|
भर्तृहरिशतकानाम्
bhartṛhariśatakānām
|
Locativo |
भर्तृहरिशतके
bhartṛhariśatake
|
भर्तृहरिशतकयोः
bhartṛhariśatakayoḥ
|
भर्तृहरिशतकेषु
bhartṛhariśatakeṣu
|