Singular | Dual | Plural | |
Nominative |
भल्ली
bhallī |
भल्ल्यौ
bhallyau |
भल्ल्यः
bhallyaḥ |
Vocative |
भल्लि
bhalli |
भल्ल्यौ
bhallyau |
भल्ल्यः
bhallyaḥ |
Accusative |
भल्लीम्
bhallīm |
भल्ल्यौ
bhallyau |
भल्लीः
bhallīḥ |
Instrumental |
भल्ल्या
bhallyā |
भल्लीभ्याम्
bhallībhyām |
भल्लीभिः
bhallībhiḥ |
Dative |
भल्ल्यै
bhallyai |
भल्लीभ्याम्
bhallībhyām |
भल्लीभ्यः
bhallībhyaḥ |
Ablative |
भल्ल्याः
bhallyāḥ |
भल्लीभ्याम्
bhallībhyām |
भल्लीभ्यः
bhallībhyaḥ |
Genitive |
भल्ल्याः
bhallyāḥ |
भल्ल्योः
bhallyoḥ |
भल्लीनाम्
bhallīnām |
Locative |
भल्ल्याम्
bhallyām |
भल्ल्योः
bhallyoḥ |
भल्लीषु
bhallīṣu |