Singular | Dual | Plural | |
Nominativo |
भल्ली
bhallī |
भल्ल्यौ
bhallyau |
भल्ल्यः
bhallyaḥ |
Vocativo |
भल्लि
bhalli |
भल्ल्यौ
bhallyau |
भल्ल्यः
bhallyaḥ |
Acusativo |
भल्लीम्
bhallīm |
भल्ल्यौ
bhallyau |
भल्लीः
bhallīḥ |
Instrumental |
भल्ल्या
bhallyā |
भल्लीभ्याम्
bhallībhyām |
भल्लीभिः
bhallībhiḥ |
Dativo |
भल्ल्यै
bhallyai |
भल्लीभ्याम्
bhallībhyām |
भल्लीभ्यः
bhallībhyaḥ |
Ablativo |
भल्ल्याः
bhallyāḥ |
भल्लीभ्याम्
bhallībhyām |
भल्लीभ्यः
bhallībhyaḥ |
Genitivo |
भल्ल्याः
bhallyāḥ |
भल्ल्योः
bhallyoḥ |
भल्लीनाम्
bhallīnām |
Locativo |
भल्ल्याम्
bhallyām |
भल्ल्योः
bhallyoḥ |
भल्लीषु
bhallīṣu |